Read Surya Namaskar Mantra

Surya Namaskar Mantra For Bhakts

Surya Namskar Mantra

ॐ ध्येयः सदा सवितृमण्डल मध्यवर्ति ।

नारायणः सरसिजासन्संइविष्टः ।


केयूरवान मकरकुण्डलवान किरीटी ।


हारी हिरण्मयवपुधृतशङ्खचक्रः ॥

Surya Namaskar Mantra with Positions

ॐ ह्रां मित्राय नमः ।


ॐ ह्रीं रवये नमः ।


ॐ ह्रूं सूर्याय नमः ।


ॐ ह्रैं भानवे नमः ।


ॐ ह्रौं खगाय नमः ।


ॐ ह्रः पूष्णे नमः ।


ॐ ह्रां हिरण्यगर्भाय नमः ।


ॐ ह्रीं मरीचये नमः ।


ॐ ह्रूं आदित्याय नमः ।


ॐ ह्रैं सवित्रे नमः ।


ॐ ह्रौं अर्काय नमः ।


ॐ ह्रः भास्कराय नमः ।


ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः


ॐ श्रीसवितृसूर्यनारायणाय नमः ॥

आदितस्य नमस्कारान् ये कुर्वन्ति दिने दिने ।


जन्मान्तरसहस्रेषु दारिद्र्यं दोष नाशते ।


अकालमृत्यु हरणं सर्वव्याधि विनाशनम् ।


सूर्यपादोदकं तीर्थं जठरे धारयाम्यहम् ॥

योगेन चित्तस्य पदेन वाचा मलं शरीरस्य च वैद्यकेन ।


योपाकरोत्तं प्रवरं मुनीनां पतञ्जलिं प्राञ्जलिरानतोऽस्मि ॥